||Sundarakanda ||

|| Sarga 10||( Only Slokas in English Script)

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

हरिः ओम्

suṁdarakāṁḍa.
atha daśamassargaḥ

tatra divyōpamaṁmukhyaṁ sphāṭikaṁ ratnabhūṣitam|
avēkṣamāṇō hanumān dadarśa śayanāsanam||1||

dāṁtakāṁcana citrāṁgaiḥ vaiḍhūryaiśca varāsanaiḥ|
mahārhāstaraṇōpētaiḥ upapannaṁ mahādhanaiḥ||2||

tasyacaikatamē dēśē sōsgryamālāvibhūṣitam|
dadarśa pāṁḍuraṁ chatraṁ tārādhipati sannibham||3||

jātarūpa parikṣiptaṁ citrabhānu samaprabham|
aśōkamālāvitataṁ dadarśa paramāsanam||4||

vyālavyajana hastābhi rvījyamānaṁ samaṁtataḥ|
gaṁdhaiśca vividhairjuṣṭaṁ varadhūpēṇa dhūpitam||5||

paramāstaraṇā stīrṇa māvikājinasaṁvr̥tam|
dāmabhi rvaramālyānāṁ samaṁtādupaśōbhitam||6||

tasmin jīmūtasaṁkāśaṁ pradīptōttamakuṁḍalam|
lōhitākṣaṁ mahābāhuṁ mahārajatavāsasam||7||

lōhitē nānu liptāṁgaṁ caṁdanēna sugaṁdhinā|
saṁdhyārakta mivākāśē tōyadaṁ sataṭidgaṇam||8||

vr̥ta mābharaṇaiḥ divyaiḥ surūpaṁ kāmarūpiṇam|
sa vr̥kṣavanagulmāḍhyaṁ prasupta miva maṁdaram||9||

krīḍitvōparataṁ rātrau varābharaṇabhūṣitam|
priyaṁ rākṣasa kanyānāṁ rākṣasānāṁ sukhāvaham||10||

pītvāspyuparatam cāpi dadarśa sa mahākapiḥ|
bhāsvarē śayanē vīraṁ prasuptaṁ rākṣasādhipam||11||

niśśvasaṁtaṁ yathā nāgaṁ rāvaṇaṁ vānararṣabhaḥ|
āsādya paramōdvigna ssōpāsarpatsu bhītavat||12||

adhāssrōhaṇa māsādya rāvaṇaṁ vānararṣabhaḥ |
suptaṁ rākṣasaśārdūlaṁ prēkṣatē sma mahākapiḥ||13||

śuśubhē rākṣasēṁdrasya svapata śayanōttamam|
gaṁdha hastini saṁviṣṭē yathā prasravaṇaṁ mahat||14||

kāṁcanāṁgadasannaddhau dadarśa sa mahātmanaḥ |
vikṣiptau rākṣasēṁdrasya bhujā viṁdradhvajōpamau||15||

airāvata viṣāṇāgraiḥ āpīḍanakr̥tavraṇau|
vajrōllikhitapīnāṁsau viṣṇucakraparikṣitau||16||

pīnau samasujātāṁśau saṁgatau balasaṁyutā|
sulakṣaṇa nakhāṁguṣṭau svaṁguḷītala lakṣitau||17||

saṁhatau parighākārau vr̥ttau karikaraupamau|
vikṣiptau śayanē śubhrē paṁcaśīrṣāvivauragau||18||

śaśakṣatajakalpēna suśītēna sugaṁdhinā|
caṁdanēna parārthyēna svanuliptau svalaṁkr̥tau ||19||

uttamastrīvimr̥ditau gaṁdhōttamaniṣēvitau|
yakṣa kinnara gaṁdharva dēva dānava rāviṇau||20||

dadarśa sa kapiḥ tasya bāhū śayanasaṁsthitau|
maṁdarasyāṁtarē suptau mahā hī ruṣitā iva||21||

tābhyāṁ paripūrṇābhyāṁ bhujābhyāṁ rākṣasēśvaraḥ|
śuśubhēscalasaṁkāśaḥ śr̥ṁgābhyāmiva maṁdaraḥ||22||

cūtapunnāgasurabhi rvakuḷōttamasaṁyutaḥ|
mr̥ṣṭānnarasasaṁyuktaḥ pānagaṁdhapurassaraḥ||23||

tasya rākṣasa siṁhasya niścakrāma mahāmukhāt|
śayānasya viniśśvāsaḥ pūrayanniva tadgr̥ham||24||

muktāmaṇi vicitrēṇa kāṁcanēna virājitam|
mukuṭē nāpavr̥ttēna kuṁḍalōjjvalitānanam||25||

raktacaṁdana digdēna tathā hārēṇa śōbhinā |
pīnāyata viśālēna vakṣasāsbhivirājitam||26||

pāṁḍarēṇāpaviddhēna kṣaumēṇa kṣatajēkṣaṇam|
mahārhēṇa susaṁvītaṁ pītē nōttamavāsasā||27||

māṣarāsī pratīkāśaṁ niśśvasaṁtaṁ bhujaṁgavat|
gāṁgē mahati tōyāṁtē prasuptamiva kuṁjaram||28||

caturbhiḥ kāṁcanairdīptaiḥ dīptamāna caturdiśam|
prakāśīkr̥ta sarvāṁgaṁ mēghaṁ vidyudgaṇairiva||29||

pādamūlagatāścāpi dadarśa sumahātmanaḥ|
patnī ssa priyabhāryasya tasya rakṣaḥpatērgr̥hē||30||

śaśiprakāśavadanāḥ cārukuṁḍalabhūṣitāḥ|
amlānamālyābharaṇā dadarśa hariyūthapaḥ||31||

nr̥ttavāditrakuśalā rākṣasēṁdrabhujāṁkagāḥ|
varābharaṇadhāriṇyō niṣaṇṇā dadr̥śē hariḥ||32||

vajravaiḍhūryagarbhāṇi śravaṇāṁtēṣu yōṣitam|
dadarśa tāpanīyāni kuṁḍalānyaṁgadāni ca||33||

tāsāṁ caṁdrōpamairvaktraiḥ śubhērlalitakuṁḍalaiḥ|
virarāja vimānaṁ tannabhaḥ tārāgaṇairiva ||34||

madavyāyāmakhinnastā rākṣasēṁdrasya yōṣitaḥ|
tēṣu tēṣvavakāśēṣu prasuptāstanumadhyamāḥ||35||

aṁgahāraiḥ tathaivānyā kōmalairairvr̥ttaśālinī|
vinyasta śubhasarvāṁgī prasuptā varavarṇinī||36||

kācidvīṇāṁ pariṣvajya prasuptā saṁprakāśatē|
mahānadī prakīrṇēna naḷinī pōta māśritā||37||

anyākakṣagatēnaiva maḍḍukēnāsitēkṣaṇā|
prasuptā bhāminī bhāti bālaputrēna vatsalā||38||

paṭahaṁ cārusarvāṁgī pīḍyaśētē śubhastanī|
cirasya ramaṇaṁ labdhvā pariṣvajyēna bhāminī||39||

kācidvaṁśaṁ pariṣvajya suptā kamalalōcanā|
rahaḥ priyatamaṁ gr̥hya sakāmēna ca kāminī||40||

vipaṁcīṁ parigr̥hyānyā niyatā nr̥ttaśālinī|
nidrāvaśamanuprāptā sahakāṁtēna bhāminī||41||

anyākanakasaṁkāśaiḥ mr̥dupīnaiḥ manōramaiḥ|
mr̥daṁgaṁ paripīḍyāṁgaiḥ prasuptā mattalōcanā||42||

bhujapārśvāṁtarasthēna kakṣagēṇa kr̥śōdarī|
paṇavēna sahāniṁdyā suptā madakr̥taśramā||43||

ḍiṇḍimaṁ parigr̥hyānyā tathaivāsakta ḍiṇḍimā|
prasuptā taruṇaṁ vatsaṁ upaguhyēna bhāminī||44||

kācidāḍambaraṁ nārī bhujasaṁyōgapīḍitam|
kr̥tvā kamalapattrākṣī prasuptā madamōhitā||45||

kalaśī mapavidhyānyā prasuptā bhāti bhāminī|
vasaṁtē puṣpaśabalā mālēna madamōhitā||46||

pāṇibhyāṁca kucau kācit suvarṇakalaśōpamau|
upaguhyābalāsuptā nidrā balaparājitā ||47||

anyākamalapatrākṣī pūrṇēṁdusadr̥śānanā|
anyāmāliṁgya suśrōṇīṁ prasuptā madavihvalā||48||

atōdyāni vicitrāṇi pariṣvajya varastriyaḥ|
nipīḍya ca kucaiḥ suptāḥ kāminyaḥ kāmukān iva||49||

tāsām ēkāṁta vinyastē śayānāṁ śayanē śubhē|
dadarśa rūpasaṁpannāṁ aparāṁ sa kapiḥ striyam||50||

muktāmaṇi samāyuktaiḥ bhūṣaṇaiḥ suvibhūṣitām|
vibhūṣayaṁtīmiva tat svaśriyā bhavanōttamam||51||

gaurīṁ kanakavarṇābhāṁ iṣṭāṁ aṁtaḥpurēśvarīm|
kapirmaṁḍōdarīṁ tatra śayānaṁ cārurūpiṇīm||52||

satāṁ dr̥ṣṭvā mahābāhuḥ bhūṣitāṁ mārutātmajaḥ|
tarkayāmāsa sītēti rūpayauvanasaṁpadā||53||

harṣēṇa mahatāyuktō nanaṁda hariyūthapaḥ||54||

asphōṭayāmāsa cucuṁba pucchaṁ
nanaṁda cikrīḍa jagau jagāma|
staṁbhān ārōhān nipapāta bhūmau
nidarśayan svāṁ prakr̥tiṁ kapīnāṁ||55||

ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyām
śrīmatsuṁdarakāṁḍē daśamassargaḥ||

|| Om tat sat ||

updated on 10122018 06:00